Declension table of ?ratnakṣetrakūṭasandarśanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ratnakṣetrakūṭasandarśanaḥ | ratnakṣetrakūṭasandarśanau | ratnakṣetrakūṭasandarśanāḥ |
Vocative | ratnakṣetrakūṭasandarśana | ratnakṣetrakūṭasandarśanau | ratnakṣetrakūṭasandarśanāḥ |
Accusative | ratnakṣetrakūṭasandarśanam | ratnakṣetrakūṭasandarśanau | ratnakṣetrakūṭasandarśanān |
Instrumental | ratnakṣetrakūṭasandarśanena | ratnakṣetrakūṭasandarśanābhyām | ratnakṣetrakūṭasandarśanaiḥ |
Dative | ratnakṣetrakūṭasandarśanāya | ratnakṣetrakūṭasandarśanābhyām | ratnakṣetrakūṭasandarśanebhyaḥ |
Ablative | ratnakṣetrakūṭasandarśanāt | ratnakṣetrakūṭasandarśanābhyām | ratnakṣetrakūṭasandarśanebhyaḥ |
Genitive | ratnakṣetrakūṭasandarśanasya | ratnakṣetrakūṭasandarśanayoḥ | ratnakṣetrakūṭasandarśanānām |
Locative | ratnakṣetrakūṭasandarśane | ratnakṣetrakūṭasandarśanayoḥ | ratnakṣetrakūṭasandarśaneṣu |