Declension table of ?ratnagrīvatīrtha

Deva

NeuterSingularDualPlural
Nominativeratnagrīvatīrtham ratnagrīvatīrthe ratnagrīvatīrthāni
Vocativeratnagrīvatīrtha ratnagrīvatīrthe ratnagrīvatīrthāni
Accusativeratnagrīvatīrtham ratnagrīvatīrthe ratnagrīvatīrthāni
Instrumentalratnagrīvatīrthena ratnagrīvatīrthābhyām ratnagrīvatīrthaiḥ
Dativeratnagrīvatīrthāya ratnagrīvatīrthābhyām ratnagrīvatīrthebhyaḥ
Ablativeratnagrīvatīrthāt ratnagrīvatīrthābhyām ratnagrīvatīrthebhyaḥ
Genitiveratnagrīvatīrthasya ratnagrīvatīrthayoḥ ratnagrīvatīrthānām
Locativeratnagrīvatīrthe ratnagrīvatīrthayoḥ ratnagrīvatīrtheṣu

Compound ratnagrīvatīrtha -

Adverb -ratnagrīvatīrtham -ratnagrīvatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria