Declension table of ratnagarbha

Deva

NeuterSingularDualPlural
Nominativeratnagarbham ratnagarbhe ratnagarbhāṇi
Vocativeratnagarbha ratnagarbhe ratnagarbhāṇi
Accusativeratnagarbham ratnagarbhe ratnagarbhāṇi
Instrumentalratnagarbheṇa ratnagarbhābhyām ratnagarbhaiḥ
Dativeratnagarbhāya ratnagarbhābhyām ratnagarbhebhyaḥ
Ablativeratnagarbhāt ratnagarbhābhyām ratnagarbhebhyaḥ
Genitiveratnagarbhasya ratnagarbhayoḥ ratnagarbhāṇām
Locativeratnagarbhe ratnagarbhayoḥ ratnagarbheṣu

Compound ratnagarbha -

Adverb -ratnagarbham -ratnagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria