Declension table of ratnadvīpa

Deva

MasculineSingularDualPlural
Nominativeratnadvīpaḥ ratnadvīpau ratnadvīpāḥ
Vocativeratnadvīpa ratnadvīpau ratnadvīpāḥ
Accusativeratnadvīpam ratnadvīpau ratnadvīpān
Instrumentalratnadvīpena ratnadvīpābhyām ratnadvīpaiḥ ratnadvīpebhiḥ
Dativeratnadvīpāya ratnadvīpābhyām ratnadvīpebhyaḥ
Ablativeratnadvīpāt ratnadvīpābhyām ratnadvīpebhyaḥ
Genitiveratnadvīpasya ratnadvīpayoḥ ratnadvīpānām
Locativeratnadvīpe ratnadvīpayoḥ ratnadvīpeṣu

Compound ratnadvīpa -

Adverb -ratnadvīpam -ratnadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria