Declension table of ?ratnadrumamaya

Deva

MasculineSingularDualPlural
Nominativeratnadrumamayaḥ ratnadrumamayau ratnadrumamayāḥ
Vocativeratnadrumamaya ratnadrumamayau ratnadrumamayāḥ
Accusativeratnadrumamayam ratnadrumamayau ratnadrumamayān
Instrumentalratnadrumamayeṇa ratnadrumamayābhyām ratnadrumamayaiḥ ratnadrumamayebhiḥ
Dativeratnadrumamayāya ratnadrumamayābhyām ratnadrumamayebhyaḥ
Ablativeratnadrumamayāt ratnadrumamayābhyām ratnadrumamayebhyaḥ
Genitiveratnadrumamayasya ratnadrumamayayoḥ ratnadrumamayāṇām
Locativeratnadrumamaye ratnadrumamayayoḥ ratnadrumamayeṣu

Compound ratnadrumamaya -

Adverb -ratnadrumamayam -ratnadrumamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria