Declension table of ?ratnadīpaka

Deva

MasculineSingularDualPlural
Nominativeratnadīpakaḥ ratnadīpakau ratnadīpakāḥ
Vocativeratnadīpaka ratnadīpakau ratnadīpakāḥ
Accusativeratnadīpakam ratnadīpakau ratnadīpakān
Instrumentalratnadīpakena ratnadīpakābhyām ratnadīpakaiḥ ratnadīpakebhiḥ
Dativeratnadīpakāya ratnadīpakābhyām ratnadīpakebhyaḥ
Ablativeratnadīpakāt ratnadīpakābhyām ratnadīpakebhyaḥ
Genitiveratnadīpakasya ratnadīpakayoḥ ratnadīpakānām
Locativeratnadīpake ratnadīpakayoḥ ratnadīpakeṣu

Compound ratnadīpaka -

Adverb -ratnadīpakam -ratnadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria