Declension table of ?ratnadīpa

Deva

MasculineSingularDualPlural
Nominativeratnadīpaḥ ratnadīpau ratnadīpāḥ
Vocativeratnadīpa ratnadīpau ratnadīpāḥ
Accusativeratnadīpam ratnadīpau ratnadīpān
Instrumentalratnadīpena ratnadīpābhyām ratnadīpaiḥ ratnadīpebhiḥ
Dativeratnadīpāya ratnadīpābhyām ratnadīpebhyaḥ
Ablativeratnadīpāt ratnadīpābhyām ratnadīpebhyaḥ
Genitiveratnadīpasya ratnadīpayoḥ ratnadīpānām
Locativeratnadīpe ratnadīpayoḥ ratnadīpeṣu

Compound ratnadīpa -

Adverb -ratnadīpam -ratnadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria