Declension table of ?ratnadheya

Deva

NeuterSingularDualPlural
Nominativeratnadheyam ratnadheye ratnadheyāni
Vocativeratnadheya ratnadheye ratnadheyāni
Accusativeratnadheyam ratnadheye ratnadheyāni
Instrumentalratnadheyena ratnadheyābhyām ratnadheyaiḥ
Dativeratnadheyāya ratnadheyābhyām ratnadheyebhyaḥ
Ablativeratnadheyāt ratnadheyābhyām ratnadheyebhyaḥ
Genitiveratnadheyasya ratnadheyayoḥ ratnadheyānām
Locativeratnadheye ratnadheyayoḥ ratnadheyeṣu

Compound ratnadheya -

Adverb -ratnadheyam -ratnadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria