Declension table of ?ratnadhenu

Deva

FeminineSingularDualPlural
Nominativeratnadhenuḥ ratnadhenū ratnadhenavaḥ
Vocativeratnadheno ratnadhenū ratnadhenavaḥ
Accusativeratnadhenum ratnadhenū ratnadhenūḥ
Instrumentalratnadhenvā ratnadhenubhyām ratnadhenubhiḥ
Dativeratnadhenvai ratnadhenave ratnadhenubhyām ratnadhenubhyaḥ
Ablativeratnadhenvāḥ ratnadhenoḥ ratnadhenubhyām ratnadhenubhyaḥ
Genitiveratnadhenvāḥ ratnadhenoḥ ratnadhenvoḥ ratnadhenūnām
Locativeratnadhenvām ratnadhenau ratnadhenvoḥ ratnadhenuṣu

Compound ratnadhenu -

Adverb -ratnadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria