Declension table of ?ratnadhātama

Deva

MasculineSingularDualPlural
Nominativeratnadhātamaḥ ratnadhātamau ratnadhātamāḥ
Vocativeratnadhātama ratnadhātamau ratnadhātamāḥ
Accusativeratnadhātamam ratnadhātamau ratnadhātamān
Instrumentalratnadhātamena ratnadhātamābhyām ratnadhātamaiḥ ratnadhātamebhiḥ
Dativeratnadhātamāya ratnadhātamābhyām ratnadhātamebhyaḥ
Ablativeratnadhātamāt ratnadhātamābhyām ratnadhātamebhyaḥ
Genitiveratnadhātamasya ratnadhātamayoḥ ratnadhātamānām
Locativeratnadhātame ratnadhātamayoḥ ratnadhātameṣu

Compound ratnadhātama -

Adverb -ratnadhātamam -ratnadhātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria