Declension table of ?ratnadha

Deva

NeuterSingularDualPlural
Nominativeratnadham ratnadhe ratnadhāni
Vocativeratnadha ratnadhe ratnadhāni
Accusativeratnadham ratnadhe ratnadhāni
Instrumentalratnadhena ratnadhābhyām ratnadhaiḥ
Dativeratnadhāya ratnadhābhyām ratnadhebhyaḥ
Ablativeratnadhāt ratnadhābhyām ratnadhebhyaḥ
Genitiveratnadhasya ratnadhayoḥ ratnadhānām
Locativeratnadhe ratnadhayoḥ ratnadheṣu

Compound ratnadha -

Adverb -ratnadham -ratnadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria