Declension table of ?ratnacūḍopākhyāna

Deva

NeuterSingularDualPlural
Nominativeratnacūḍopākhyānam ratnacūḍopākhyāne ratnacūḍopākhyānāni
Vocativeratnacūḍopākhyāna ratnacūḍopākhyāne ratnacūḍopākhyānāni
Accusativeratnacūḍopākhyānam ratnacūḍopākhyāne ratnacūḍopākhyānāni
Instrumentalratnacūḍopākhyānena ratnacūḍopākhyānābhyām ratnacūḍopākhyānaiḥ
Dativeratnacūḍopākhyānāya ratnacūḍopākhyānābhyām ratnacūḍopākhyānebhyaḥ
Ablativeratnacūḍopākhyānāt ratnacūḍopākhyānābhyām ratnacūḍopākhyānebhyaḥ
Genitiveratnacūḍopākhyānasya ratnacūḍopākhyānayoḥ ratnacūḍopākhyānānām
Locativeratnacūḍopākhyāne ratnacūḍopākhyānayoḥ ratnacūḍopākhyāneṣu

Compound ratnacūḍopākhyāna -

Adverb -ratnacūḍopākhyānam -ratnacūḍopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria