Declension table of ?ratnabhūti

Deva

MasculineSingularDualPlural
Nominativeratnabhūtiḥ ratnabhūtī ratnabhūtayaḥ
Vocativeratnabhūte ratnabhūtī ratnabhūtayaḥ
Accusativeratnabhūtim ratnabhūtī ratnabhūtīn
Instrumentalratnabhūtinā ratnabhūtibhyām ratnabhūtibhiḥ
Dativeratnabhūtaye ratnabhūtibhyām ratnabhūtibhyaḥ
Ablativeratnabhūteḥ ratnabhūtibhyām ratnabhūtibhyaḥ
Genitiveratnabhūteḥ ratnabhūtyoḥ ratnabhūtīnām
Locativeratnabhūtau ratnabhūtyoḥ ratnabhūtiṣu

Compound ratnabhūti -

Adverb -ratnabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria