Declension table of ?ratnabhūtā

Deva

FeminineSingularDualPlural
Nominativeratnabhūtā ratnabhūte ratnabhūtāḥ
Vocativeratnabhūte ratnabhūte ratnabhūtāḥ
Accusativeratnabhūtām ratnabhūte ratnabhūtāḥ
Instrumentalratnabhūtayā ratnabhūtābhyām ratnabhūtābhiḥ
Dativeratnabhūtāyai ratnabhūtābhyām ratnabhūtābhyaḥ
Ablativeratnabhūtāyāḥ ratnabhūtābhyām ratnabhūtābhyaḥ
Genitiveratnabhūtāyāḥ ratnabhūtayoḥ ratnabhūtānām
Locativeratnabhūtāyām ratnabhūtayoḥ ratnabhūtāsu

Adverb -ratnabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria