Declension table of ?ratnabhūta

Deva

NeuterSingularDualPlural
Nominativeratnabhūtam ratnabhūte ratnabhūtāni
Vocativeratnabhūta ratnabhūte ratnabhūtāni
Accusativeratnabhūtam ratnabhūte ratnabhūtāni
Instrumentalratnabhūtena ratnabhūtābhyām ratnabhūtaiḥ
Dativeratnabhūtāya ratnabhūtābhyām ratnabhūtebhyaḥ
Ablativeratnabhūtāt ratnabhūtābhyām ratnabhūtebhyaḥ
Genitiveratnabhūtasya ratnabhūtayoḥ ratnabhūtānām
Locativeratnabhūte ratnabhūtayoḥ ratnabhūteṣu

Compound ratnabhūta -

Adverb -ratnabhūtam -ratnabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria