Declension table of ?ratnabhūta

Deva

MasculineSingularDualPlural
Nominativeratnabhūtaḥ ratnabhūtau ratnabhūtāḥ
Vocativeratnabhūta ratnabhūtau ratnabhūtāḥ
Accusativeratnabhūtam ratnabhūtau ratnabhūtān
Instrumentalratnabhūtena ratnabhūtābhyām ratnabhūtaiḥ ratnabhūtebhiḥ
Dativeratnabhūtāya ratnabhūtābhyām ratnabhūtebhyaḥ
Ablativeratnabhūtāt ratnabhūtābhyām ratnabhūtebhyaḥ
Genitiveratnabhūtasya ratnabhūtayoḥ ratnabhūtānām
Locativeratnabhūte ratnabhūtayoḥ ratnabhūteṣu

Compound ratnabhūta -

Adverb -ratnabhūtam -ratnabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria