Declension table of ?ratnāvatī

Deva

FeminineSingularDualPlural
Nominativeratnāvatī ratnāvatyau ratnāvatyaḥ
Vocativeratnāvati ratnāvatyau ratnāvatyaḥ
Accusativeratnāvatīm ratnāvatyau ratnāvatīḥ
Instrumentalratnāvatyā ratnāvatībhyām ratnāvatībhiḥ
Dativeratnāvatyai ratnāvatībhyām ratnāvatībhyaḥ
Ablativeratnāvatyāḥ ratnāvatībhyām ratnāvatībhyaḥ
Genitiveratnāvatyāḥ ratnāvatyoḥ ratnāvatīnām
Locativeratnāvatyām ratnāvatyoḥ ratnāvatīṣu

Compound ratnāvati - ratnāvatī -

Adverb -ratnāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria