Declension table of ?ratnāvalīpaddhati

Deva

FeminineSingularDualPlural
Nominativeratnāvalīpaddhatiḥ ratnāvalīpaddhatī ratnāvalīpaddhatayaḥ
Vocativeratnāvalīpaddhate ratnāvalīpaddhatī ratnāvalīpaddhatayaḥ
Accusativeratnāvalīpaddhatim ratnāvalīpaddhatī ratnāvalīpaddhatīḥ
Instrumentalratnāvalīpaddhatyā ratnāvalīpaddhatibhyām ratnāvalīpaddhatibhiḥ
Dativeratnāvalīpaddhatyai ratnāvalīpaddhataye ratnāvalīpaddhatibhyām ratnāvalīpaddhatibhyaḥ
Ablativeratnāvalīpaddhatyāḥ ratnāvalīpaddhateḥ ratnāvalīpaddhatibhyām ratnāvalīpaddhatibhyaḥ
Genitiveratnāvalīpaddhatyāḥ ratnāvalīpaddhateḥ ratnāvalīpaddhatyoḥ ratnāvalīpaddhatīnām
Locativeratnāvalīpaddhatyām ratnāvalīpaddhatau ratnāvalīpaddhatyoḥ ratnāvalīpaddhatiṣu

Compound ratnāvalīpaddhati -

Adverb -ratnāvalīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria