Declension table of ?ratnāvabhāsa

Deva

MasculineSingularDualPlural
Nominativeratnāvabhāsaḥ ratnāvabhāsau ratnāvabhāsāḥ
Vocativeratnāvabhāsa ratnāvabhāsau ratnāvabhāsāḥ
Accusativeratnāvabhāsam ratnāvabhāsau ratnāvabhāsān
Instrumentalratnāvabhāsena ratnāvabhāsābhyām ratnāvabhāsaiḥ
Dativeratnāvabhāsāya ratnāvabhāsābhyām ratnāvabhāsebhyaḥ
Ablativeratnāvabhāsāt ratnāvabhāsābhyām ratnāvabhāsebhyaḥ
Genitiveratnāvabhāsasya ratnāvabhāsayoḥ ratnāvabhāsānām
Locativeratnāvabhāse ratnāvabhāsayoḥ ratnāvabhāseṣu

Compound ratnāvabhāsa -

Adverb -ratnāvabhāsam -ratnāvabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria