Declension table of ?ratnārpaṇa

Deva

NeuterSingularDualPlural
Nominativeratnārpaṇam ratnārpaṇe ratnārpaṇāni
Vocativeratnārpaṇa ratnārpaṇe ratnārpaṇāni
Accusativeratnārpaṇam ratnārpaṇe ratnārpaṇāni
Instrumentalratnārpaṇena ratnārpaṇābhyām ratnārpaṇaiḥ
Dativeratnārpaṇāya ratnārpaṇābhyām ratnārpaṇebhyaḥ
Ablativeratnārpaṇāt ratnārpaṇābhyām ratnārpaṇebhyaḥ
Genitiveratnārpaṇasya ratnārpaṇayoḥ ratnārpaṇānām
Locativeratnārpaṇe ratnārpaṇayoḥ ratnārpaṇeṣu

Compound ratnārpaṇa -

Adverb -ratnārpaṇam -ratnārpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria