Declension table of ?ratnānuviddhā

Deva

FeminineSingularDualPlural
Nominativeratnānuviddhā ratnānuviddhe ratnānuviddhāḥ
Vocativeratnānuviddhe ratnānuviddhe ratnānuviddhāḥ
Accusativeratnānuviddhām ratnānuviddhe ratnānuviddhāḥ
Instrumentalratnānuviddhayā ratnānuviddhābhyām ratnānuviddhābhiḥ
Dativeratnānuviddhāyai ratnānuviddhābhyām ratnānuviddhābhyaḥ
Ablativeratnānuviddhāyāḥ ratnānuviddhābhyām ratnānuviddhābhyaḥ
Genitiveratnānuviddhāyāḥ ratnānuviddhayoḥ ratnānuviddhānām
Locativeratnānuviddhāyām ratnānuviddhayoḥ ratnānuviddhāsu

Adverb -ratnānuviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria