Declension table of ?ratnānuviddha

Deva

NeuterSingularDualPlural
Nominativeratnānuviddham ratnānuviddhe ratnānuviddhāni
Vocativeratnānuviddha ratnānuviddhe ratnānuviddhāni
Accusativeratnānuviddham ratnānuviddhe ratnānuviddhāni
Instrumentalratnānuviddhena ratnānuviddhābhyām ratnānuviddhaiḥ
Dativeratnānuviddhāya ratnānuviddhābhyām ratnānuviddhebhyaḥ
Ablativeratnānuviddhāt ratnānuviddhābhyām ratnānuviddhebhyaḥ
Genitiveratnānuviddhasya ratnānuviddhayoḥ ratnānuviddhānām
Locativeratnānuviddhe ratnānuviddhayoḥ ratnānuviddheṣu

Compound ratnānuviddha -

Adverb -ratnānuviddham -ratnānuviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria