Declension table of ?ratnākaratva

Deva

NeuterSingularDualPlural
Nominativeratnākaratvam ratnākaratve ratnākaratvāni
Vocativeratnākaratva ratnākaratve ratnākaratvāni
Accusativeratnākaratvam ratnākaratve ratnākaratvāni
Instrumentalratnākaratvena ratnākaratvābhyām ratnākaratvaiḥ
Dativeratnākaratvāya ratnākaratvābhyām ratnākaratvebhyaḥ
Ablativeratnākaratvāt ratnākaratvābhyām ratnākaratvebhyaḥ
Genitiveratnākaratvasya ratnākaratvayoḥ ratnākaratvānām
Locativeratnākaratve ratnākaratvayoḥ ratnākaratveṣu

Compound ratnākaratva -

Adverb -ratnākaratvam -ratnākaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria