Declension table of ?ratnākarasapādaśataka

Deva

NeuterSingularDualPlural
Nominativeratnākarasapādaśatakam ratnākarasapādaśatake ratnākarasapādaśatakāni
Vocativeratnākarasapādaśataka ratnākarasapādaśatake ratnākarasapādaśatakāni
Accusativeratnākarasapādaśatakam ratnākarasapādaśatake ratnākarasapādaśatakāni
Instrumentalratnākarasapādaśatakena ratnākarasapādaśatakābhyām ratnākarasapādaśatakaiḥ
Dativeratnākarasapādaśatakāya ratnākarasapādaśatakābhyām ratnākarasapādaśatakebhyaḥ
Ablativeratnākarasapādaśatakāt ratnākarasapādaśatakābhyām ratnākarasapādaśatakebhyaḥ
Genitiveratnākarasapādaśatakasya ratnākarasapādaśatakayoḥ ratnākarasapādaśatakānām
Locativeratnākarasapādaśatake ratnākarasapādaśatakayoḥ ratnākarasapādaśatakeṣu

Compound ratnākarasapādaśataka -

Adverb -ratnākarasapādaśatakam -ratnākarasapādaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria