Declension table of ?ratnākaranighaṇṭa

Deva

MasculineSingularDualPlural
Nominativeratnākaranighaṇṭaḥ ratnākaranighaṇṭau ratnākaranighaṇṭāḥ
Vocativeratnākaranighaṇṭa ratnākaranighaṇṭau ratnākaranighaṇṭāḥ
Accusativeratnākaranighaṇṭam ratnākaranighaṇṭau ratnākaranighaṇṭān
Instrumentalratnākaranighaṇṭena ratnākaranighaṇṭābhyām ratnākaranighaṇṭaiḥ ratnākaranighaṇṭebhiḥ
Dativeratnākaranighaṇṭāya ratnākaranighaṇṭābhyām ratnākaranighaṇṭebhyaḥ
Ablativeratnākaranighaṇṭāt ratnākaranighaṇṭābhyām ratnākaranighaṇṭebhyaḥ
Genitiveratnākaranighaṇṭasya ratnākaranighaṇṭayoḥ ratnākaranighaṇṭānām
Locativeratnākaranighaṇṭe ratnākaranighaṇṭayoḥ ratnākaranighaṇṭeṣu

Compound ratnākaranighaṇṭa -

Adverb -ratnākaranighaṇṭam -ratnākaranighaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria