Declension table of ?ratnāṅkura

Deva

MasculineSingularDualPlural
Nominativeratnāṅkuraḥ ratnāṅkurau ratnāṅkurāḥ
Vocativeratnāṅkura ratnāṅkurau ratnāṅkurāḥ
Accusativeratnāṅkuram ratnāṅkurau ratnāṅkurān
Instrumentalratnāṅkureṇa ratnāṅkurābhyām ratnāṅkuraiḥ ratnāṅkurebhiḥ
Dativeratnāṅkurāya ratnāṅkurābhyām ratnāṅkurebhyaḥ
Ablativeratnāṅkurāt ratnāṅkurābhyām ratnāṅkurebhyaḥ
Genitiveratnāṅkurasya ratnāṅkurayoḥ ratnāṅkurāṇām
Locativeratnāṅkure ratnāṅkurayoḥ ratnāṅkureṣu

Compound ratnāṅkura -

Adverb -ratnāṅkuram -ratnāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria