Declension table of ?ratnāṅka

Deva

MasculineSingularDualPlural
Nominativeratnāṅkaḥ ratnāṅkau ratnāṅkāḥ
Vocativeratnāṅka ratnāṅkau ratnāṅkāḥ
Accusativeratnāṅkam ratnāṅkau ratnāṅkān
Instrumentalratnāṅkena ratnāṅkābhyām ratnāṅkaiḥ
Dativeratnāṅkāya ratnāṅkābhyām ratnāṅkebhyaḥ
Ablativeratnāṅkāt ratnāṅkābhyām ratnāṅkebhyaḥ
Genitiveratnāṅkasya ratnāṅkayoḥ ratnāṅkānām
Locativeratnāṅke ratnāṅkayoḥ ratnāṅkeṣu

Compound ratnāṅka -

Adverb -ratnāṅkam -ratnāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria