Declension table of ?ratnāṅgurīyaka

Deva

NeuterSingularDualPlural
Nominativeratnāṅgurīyakam ratnāṅgurīyake ratnāṅgurīyakāṇi
Vocativeratnāṅgurīyaka ratnāṅgurīyake ratnāṅgurīyakāṇi
Accusativeratnāṅgurīyakam ratnāṅgurīyake ratnāṅgurīyakāṇi
Instrumentalratnāṅgurīyakeṇa ratnāṅgurīyakābhyām ratnāṅgurīyakaiḥ
Dativeratnāṅgurīyakāya ratnāṅgurīyakābhyām ratnāṅgurīyakebhyaḥ
Ablativeratnāṅgurīyakāt ratnāṅgurīyakābhyām ratnāṅgurīyakebhyaḥ
Genitiveratnāṅgurīyakasya ratnāṅgurīyakayoḥ ratnāṅgurīyakāṇām
Locativeratnāṅgurīyake ratnāṅgurīyakayoḥ ratnāṅgurīyakeṣu

Compound ratnāṅgurīyaka -

Adverb -ratnāṅgurīyakam -ratnāṅgurīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria