Declension table of ?ratnāṅgulīyaka

Deva

NeuterSingularDualPlural
Nominativeratnāṅgulīyakam ratnāṅgulīyake ratnāṅgulīyakāni
Vocativeratnāṅgulīyaka ratnāṅgulīyake ratnāṅgulīyakāni
Accusativeratnāṅgulīyakam ratnāṅgulīyake ratnāṅgulīyakāni
Instrumentalratnāṅgulīyakena ratnāṅgulīyakābhyām ratnāṅgulīyakaiḥ
Dativeratnāṅgulīyakāya ratnāṅgulīyakābhyām ratnāṅgulīyakebhyaḥ
Ablativeratnāṅgulīyakāt ratnāṅgulīyakābhyām ratnāṅgulīyakebhyaḥ
Genitiveratnāṅgulīyakasya ratnāṅgulīyakayoḥ ratnāṅgulīyakānām
Locativeratnāṅgulīyake ratnāṅgulīyakayoḥ ratnāṅgulīyakeṣu

Compound ratnāṅgulīyaka -

Adverb -ratnāṅgulīyakam -ratnāṅgulīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria