Declension table of ?ratnāṅga

Deva

MasculineSingularDualPlural
Nominativeratnāṅgaḥ ratnāṅgau ratnāṅgāḥ
Vocativeratnāṅga ratnāṅgau ratnāṅgāḥ
Accusativeratnāṅgam ratnāṅgau ratnāṅgān
Instrumentalratnāṅgena ratnāṅgābhyām ratnāṅgaiḥ ratnāṅgebhiḥ
Dativeratnāṅgāya ratnāṅgābhyām ratnāṅgebhyaḥ
Ablativeratnāṅgāt ratnāṅgābhyām ratnāṅgebhyaḥ
Genitiveratnāṅgasya ratnāṅgayoḥ ratnāṅgānām
Locativeratnāṅge ratnāṅgayoḥ ratnāṅgeṣu

Compound ratnāṅga -

Adverb -ratnāṅgam -ratnāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria