Declension table of ?ratnābharaṇa

Deva

NeuterSingularDualPlural
Nominativeratnābharaṇam ratnābharaṇe ratnābharaṇāni
Vocativeratnābharaṇa ratnābharaṇe ratnābharaṇāni
Accusativeratnābharaṇam ratnābharaṇe ratnābharaṇāni
Instrumentalratnābharaṇena ratnābharaṇābhyām ratnābharaṇaiḥ
Dativeratnābharaṇāya ratnābharaṇābhyām ratnābharaṇebhyaḥ
Ablativeratnābharaṇāt ratnābharaṇābhyām ratnābharaṇebhyaḥ
Genitiveratnābharaṇasya ratnābharaṇayoḥ ratnābharaṇānām
Locativeratnābharaṇe ratnābharaṇayoḥ ratnābharaṇeṣu

Compound ratnābharaṇa -

Adverb -ratnābharaṇam -ratnābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria