Declension table of ?ratnāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeratnāṣṭakam ratnāṣṭake ratnāṣṭakāni
Vocativeratnāṣṭaka ratnāṣṭake ratnāṣṭakāni
Accusativeratnāṣṭakam ratnāṣṭake ratnāṣṭakāni
Instrumentalratnāṣṭakena ratnāṣṭakābhyām ratnāṣṭakaiḥ
Dativeratnāṣṭakāya ratnāṣṭakābhyām ratnāṣṭakebhyaḥ
Ablativeratnāṣṭakāt ratnāṣṭakābhyām ratnāṣṭakebhyaḥ
Genitiveratnāṣṭakasya ratnāṣṭakayoḥ ratnāṣṭakānām
Locativeratnāṣṭake ratnāṣṭakayoḥ ratnāṣṭakeṣu

Compound ratnāṣṭaka -

Adverb -ratnāṣṭakam -ratnāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria