Declension table of ?ratnāḍhya

Deva

MasculineSingularDualPlural
Nominativeratnāḍhyaḥ ratnāḍhyau ratnāḍhyāḥ
Vocativeratnāḍhya ratnāḍhyau ratnāḍhyāḥ
Accusativeratnāḍhyam ratnāḍhyau ratnāḍhyān
Instrumentalratnāḍhyena ratnāḍhyābhyām ratnāḍhyaiḥ ratnāḍhyebhiḥ
Dativeratnāḍhyāya ratnāḍhyābhyām ratnāḍhyebhyaḥ
Ablativeratnāḍhyāt ratnāḍhyābhyām ratnāḍhyebhyaḥ
Genitiveratnāḍhyasya ratnāḍhyayoḥ ratnāḍhyānām
Locativeratnāḍhye ratnāḍhyayoḥ ratnāḍhyeṣu

Compound ratnāḍhya -

Adverb -ratnāḍhyam -ratnāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria