Declension table of ?ratnaṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeratnaṣaṣṭhī ratnaṣaṣṭhyau ratnaṣaṣṭhyaḥ
Vocativeratnaṣaṣṭhi ratnaṣaṣṭhyau ratnaṣaṣṭhyaḥ
Accusativeratnaṣaṣṭhīm ratnaṣaṣṭhyau ratnaṣaṣṭhīḥ
Instrumentalratnaṣaṣṭhyā ratnaṣaṣṭhībhyām ratnaṣaṣṭhībhiḥ
Dativeratnaṣaṣṭhyai ratnaṣaṣṭhībhyām ratnaṣaṣṭhībhyaḥ
Ablativeratnaṣaṣṭhyāḥ ratnaṣaṣṭhībhyām ratnaṣaṣṭhībhyaḥ
Genitiveratnaṣaṣṭhyāḥ ratnaṣaṣṭhyoḥ ratnaṣaṣṭhīnām
Locativeratnaṣaṣṭhyām ratnaṣaṣṭhyoḥ ratnaṣaṣṭhīṣu

Compound ratnaṣaṣṭhi - ratnaṣaṣṭhī -

Adverb -ratnaṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria