Declension table of ?ratiśūra

Deva

MasculineSingularDualPlural
Nominativeratiśūraḥ ratiśūrau ratiśūrāḥ
Vocativeratiśūra ratiśūrau ratiśūrāḥ
Accusativeratiśūram ratiśūrau ratiśūrān
Instrumentalratiśūreṇa ratiśūrābhyām ratiśūraiḥ ratiśūrebhiḥ
Dativeratiśūrāya ratiśūrābhyām ratiśūrebhyaḥ
Ablativeratiśūrāt ratiśūrābhyām ratiśūrebhyaḥ
Genitiveratiśūrasya ratiśūrayoḥ ratiśūrāṇām
Locativeratiśūre ratiśūrayoḥ ratiśūreṣu

Compound ratiśūra -

Adverb -ratiśūram -ratiśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria