Declension table of ?ratiśakti

Deva

FeminineSingularDualPlural
Nominativeratiśaktiḥ ratiśaktī ratiśaktayaḥ
Vocativeratiśakte ratiśaktī ratiśaktayaḥ
Accusativeratiśaktim ratiśaktī ratiśaktīḥ
Instrumentalratiśaktyā ratiśaktibhyām ratiśaktibhiḥ
Dativeratiśaktyai ratiśaktaye ratiśaktibhyām ratiśaktibhyaḥ
Ablativeratiśaktyāḥ ratiśakteḥ ratiśaktibhyām ratiśaktibhyaḥ
Genitiveratiśaktyāḥ ratiśakteḥ ratiśaktyoḥ ratiśaktīnām
Locativeratiśaktyām ratiśaktau ratiśaktyoḥ ratiśaktiṣu

Compound ratiśakti -

Adverb -ratiśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria