Declension table of ?rativardhanā

Deva

FeminineSingularDualPlural
Nominativerativardhanā rativardhane rativardhanāḥ
Vocativerativardhane rativardhane rativardhanāḥ
Accusativerativardhanām rativardhane rativardhanāḥ
Instrumentalrativardhanayā rativardhanābhyām rativardhanābhiḥ
Dativerativardhanāyai rativardhanābhyām rativardhanābhyaḥ
Ablativerativardhanāyāḥ rativardhanābhyām rativardhanābhyaḥ
Genitiverativardhanāyāḥ rativardhanayoḥ rativardhanānām
Locativerativardhanāyām rativardhanayoḥ rativardhanāsu

Adverb -rativardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria