Declension table of ?rativardhana

Deva

MasculineSingularDualPlural
Nominativerativardhanaḥ rativardhanau rativardhanāḥ
Vocativerativardhana rativardhanau rativardhanāḥ
Accusativerativardhanam rativardhanau rativardhanān
Instrumentalrativardhanena rativardhanābhyām rativardhanaiḥ rativardhanebhiḥ
Dativerativardhanāya rativardhanābhyām rativardhanebhyaḥ
Ablativerativardhanāt rativardhanābhyām rativardhanebhyaḥ
Genitiverativardhanasya rativardhanayoḥ rativardhanānām
Locativerativardhane rativardhanayoḥ rativardhaneṣu

Compound rativardhana -

Adverb -rativardhanam -rativardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria