Declension table of ?ratisena

Deva

MasculineSingularDualPlural
Nominativeratisenaḥ ratisenau ratisenāḥ
Vocativeratisena ratisenau ratisenāḥ
Accusativeratisenam ratisenau ratisenān
Instrumentalratisenena ratisenābhyām ratisenaiḥ ratisenebhiḥ
Dativeratisenāya ratisenābhyām ratisenebhyaḥ
Ablativeratisenāt ratisenābhyām ratisenebhyaḥ
Genitiveratisenasya ratisenayoḥ ratisenānām
Locativeratisene ratisenayoḥ ratiseneṣu

Compound ratisena -

Adverb -ratisenam -ratisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria