Declension table of ?ratisarvasva

Deva

NeuterSingularDualPlural
Nominativeratisarvasvam ratisarvasve ratisarvasvāni
Vocativeratisarvasva ratisarvasve ratisarvasvāni
Accusativeratisarvasvam ratisarvasve ratisarvasvāni
Instrumentalratisarvasvena ratisarvasvābhyām ratisarvasvaiḥ
Dativeratisarvasvāya ratisarvasvābhyām ratisarvasvebhyaḥ
Ablativeratisarvasvāt ratisarvasvābhyām ratisarvasvebhyaḥ
Genitiveratisarvasvasya ratisarvasvayoḥ ratisarvasvānām
Locativeratisarvasve ratisarvasvayoḥ ratisarvasveṣu

Compound ratisarvasva -

Adverb -ratisarvasvam -ratisarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria