Declension table of ?ratisaṃhitā

Deva

FeminineSingularDualPlural
Nominativeratisaṃhitā ratisaṃhite ratisaṃhitāḥ
Vocativeratisaṃhite ratisaṃhite ratisaṃhitāḥ
Accusativeratisaṃhitām ratisaṃhite ratisaṃhitāḥ
Instrumentalratisaṃhitayā ratisaṃhitābhyām ratisaṃhitābhiḥ
Dativeratisaṃhitāyai ratisaṃhitābhyām ratisaṃhitābhyaḥ
Ablativeratisaṃhitāyāḥ ratisaṃhitābhyām ratisaṃhitābhyaḥ
Genitiveratisaṃhitāyāḥ ratisaṃhitayoḥ ratisaṃhitānām
Locativeratisaṃhitāyām ratisaṃhitayoḥ ratisaṃhitāsu

Adverb -ratisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria