Declension table of ?ratisaṃhita

Deva

MasculineSingularDualPlural
Nominativeratisaṃhitaḥ ratisaṃhitau ratisaṃhitāḥ
Vocativeratisaṃhita ratisaṃhitau ratisaṃhitāḥ
Accusativeratisaṃhitam ratisaṃhitau ratisaṃhitān
Instrumentalratisaṃhitena ratisaṃhitābhyām ratisaṃhitaiḥ ratisaṃhitebhiḥ
Dativeratisaṃhitāya ratisaṃhitābhyām ratisaṃhitebhyaḥ
Ablativeratisaṃhitāt ratisaṃhitābhyām ratisaṃhitebhyaḥ
Genitiveratisaṃhitasya ratisaṃhitayoḥ ratisaṃhitānām
Locativeratisaṃhite ratisaṃhitayoḥ ratisaṃhiteṣu

Compound ratisaṃhita -

Adverb -ratisaṃhitam -ratisaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria