Declension table of ?ratirasaglāni

Deva

FeminineSingularDualPlural
Nominativeratirasaglāniḥ ratirasaglānī ratirasaglānayaḥ
Vocativeratirasaglāne ratirasaglānī ratirasaglānayaḥ
Accusativeratirasaglānim ratirasaglānī ratirasaglānīḥ
Instrumentalratirasaglānyā ratirasaglānibhyām ratirasaglānibhiḥ
Dativeratirasaglānyai ratirasaglānaye ratirasaglānibhyām ratirasaglānibhyaḥ
Ablativeratirasaglānyāḥ ratirasaglāneḥ ratirasaglānibhyām ratirasaglānibhyaḥ
Genitiveratirasaglānyāḥ ratirasaglāneḥ ratirasaglānyoḥ ratirasaglānīnām
Locativeratirasaglānyām ratirasaglānau ratirasaglānyoḥ ratirasaglāniṣu

Compound ratirasaglāni -

Adverb -ratirasaglāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria