Declension table of ?ratirahasyadīpikā

Deva

FeminineSingularDualPlural
Nominativeratirahasyadīpikā ratirahasyadīpike ratirahasyadīpikāḥ
Vocativeratirahasyadīpike ratirahasyadīpike ratirahasyadīpikāḥ
Accusativeratirahasyadīpikām ratirahasyadīpike ratirahasyadīpikāḥ
Instrumentalratirahasyadīpikayā ratirahasyadīpikābhyām ratirahasyadīpikābhiḥ
Dativeratirahasyadīpikāyai ratirahasyadīpikābhyām ratirahasyadīpikābhyaḥ
Ablativeratirahasyadīpikāyāḥ ratirahasyadīpikābhyām ratirahasyadīpikābhyaḥ
Genitiveratirahasyadīpikāyāḥ ratirahasyadīpikayoḥ ratirahasyadīpikānām
Locativeratirahasyadīpikāyām ratirahasyadīpikayoḥ ratirahasyadīpikāsu

Adverb -ratirahasyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria