Declension table of ?ratiraṇadhīra

Deva

NeuterSingularDualPlural
Nominativeratiraṇadhīram ratiraṇadhīre ratiraṇadhīrāṇi
Vocativeratiraṇadhīra ratiraṇadhīre ratiraṇadhīrāṇi
Accusativeratiraṇadhīram ratiraṇadhīre ratiraṇadhīrāṇi
Instrumentalratiraṇadhīreṇa ratiraṇadhīrābhyām ratiraṇadhīraiḥ
Dativeratiraṇadhīrāya ratiraṇadhīrābhyām ratiraṇadhīrebhyaḥ
Ablativeratiraṇadhīrāt ratiraṇadhīrābhyām ratiraṇadhīrebhyaḥ
Genitiveratiraṇadhīrasya ratiraṇadhīrayoḥ ratiraṇadhīrāṇām
Locativeratiraṇadhīre ratiraṇadhīrayoḥ ratiraṇadhīreṣu

Compound ratiraṇadhīra -

Adverb -ratiraṇadhīram -ratiraṇadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria