Declension table of ?ratiraṇadhīra

Deva

MasculineSingularDualPlural
Nominativeratiraṇadhīraḥ ratiraṇadhīrau ratiraṇadhīrāḥ
Vocativeratiraṇadhīra ratiraṇadhīrau ratiraṇadhīrāḥ
Accusativeratiraṇadhīram ratiraṇadhīrau ratiraṇadhīrān
Instrumentalratiraṇadhīreṇa ratiraṇadhīrābhyām ratiraṇadhīraiḥ ratiraṇadhīrebhiḥ
Dativeratiraṇadhīrāya ratiraṇadhīrābhyām ratiraṇadhīrebhyaḥ
Ablativeratiraṇadhīrāt ratiraṇadhīrābhyām ratiraṇadhīrebhyaḥ
Genitiveratiraṇadhīrasya ratiraṇadhīrayoḥ ratiraṇadhīrāṇām
Locativeratiraṇadhīre ratiraṇadhīrayoḥ ratiraṇadhīreṣu

Compound ratiraṇadhīra -

Adverb -ratiraṇadhīram -ratiraṇadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria