Declension table of ?ratiprapūrṇa

Deva

MasculineSingularDualPlural
Nominativeratiprapūrṇaḥ ratiprapūrṇau ratiprapūrṇāḥ
Vocativeratiprapūrṇa ratiprapūrṇau ratiprapūrṇāḥ
Accusativeratiprapūrṇam ratiprapūrṇau ratiprapūrṇān
Instrumentalratiprapūrṇena ratiprapūrṇābhyām ratiprapūrṇaiḥ ratiprapūrṇebhiḥ
Dativeratiprapūrṇāya ratiprapūrṇābhyām ratiprapūrṇebhyaḥ
Ablativeratiprapūrṇāt ratiprapūrṇābhyām ratiprapūrṇebhyaḥ
Genitiveratiprapūrṇasya ratiprapūrṇayoḥ ratiprapūrṇānām
Locativeratiprapūrṇe ratiprapūrṇayoḥ ratiprapūrṇeṣu

Compound ratiprapūrṇa -

Adverb -ratiprapūrṇam -ratiprapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria