Declension table of ?ratipati

Deva

MasculineSingularDualPlural
Nominativeratipatiḥ ratipatī ratipatayaḥ
Vocativeratipate ratipatī ratipatayaḥ
Accusativeratipatim ratipatī ratipatīn
Instrumentalratipatinā ratipatibhyām ratipatibhiḥ
Dativeratipataye ratipatibhyām ratipatibhyaḥ
Ablativeratipateḥ ratipatibhyām ratipatibhyaḥ
Genitiveratipateḥ ratipatyoḥ ratipatīnām
Locativeratipatau ratipatyoḥ ratipatiṣu

Compound ratipati -

Adverb -ratipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria