Declension table of ?ratipāśa

Deva

MasculineSingularDualPlural
Nominativeratipāśaḥ ratipāśau ratipāśāḥ
Vocativeratipāśa ratipāśau ratipāśāḥ
Accusativeratipāśam ratipāśau ratipāśān
Instrumentalratipāśena ratipāśābhyām ratipāśaiḥ ratipāśebhiḥ
Dativeratipāśāya ratipāśābhyām ratipāśebhyaḥ
Ablativeratipāśāt ratipāśābhyām ratipāśebhyaḥ
Genitiveratipāśasya ratipāśayoḥ ratipāśānām
Locativeratipāśe ratipāśayoḥ ratipāśeṣu

Compound ratipāśa -

Adverb -ratipāśam -ratipāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria