Declension table of ?ratimatā

Deva

FeminineSingularDualPlural
Nominativeratimatā ratimate ratimatāḥ
Vocativeratimate ratimate ratimatāḥ
Accusativeratimatām ratimate ratimatāḥ
Instrumentalratimatayā ratimatābhyām ratimatābhiḥ
Dativeratimatāyai ratimatābhyām ratimatābhyaḥ
Ablativeratimatāyāḥ ratimatābhyām ratimatābhyaḥ
Genitiveratimatāyāḥ ratimatayoḥ ratimatānām
Locativeratimatāyām ratimatayoḥ ratimatāsu

Adverb -ratimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria